E 419-3 (Apara)Pārvaṇaśrāddhavidhi
Manuscript culture infobox
Filmed in: E 419/3
Title: (Apara)Pārvaṇaśrāddhavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. E 419-3
Inventory No. New
Title Aparapārvaṇaśrāddhavidhi
Remarks = E 336-37
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24 x 10.5 cm
Binding Hole(s) none
Folios 21
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviated title pā.śrā. and in the lower right-hand margin under rāmaḥ
Scribe Viṣṇuprasādaśarman
Date of Copying [VS] 1956
Place of Deposit Gāyatri
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha śrāddhavidhir likhyate || ||
tatra prathamaṃ brāhmaṇānāṃ nimaṃtraṇaṃ gomayopalipte prāṅgaṇe dīpaṃ prajvālya, pūrvābhimukho bhūtvā viśvedevabrāhmaṇau prathamaṃ nimaṃtrayet | tāmbūlādikaṃ viprahaste datvā, svavāmapāṇinā vipradakṣiṇajānu spṛṣṭvā || svadakṣiṇajānu ca pātayitvā, svadakṣiṇahastenādhomukhena satāmbūlādikaṃm uttānaṃ viprahastaṃ gṛhītvā, oṃ adyetyādi amukagotrāṇām asmatpitṛpitāmahaprapitāmahānām amukā'mukā'mukaśarmaṇāṃ sapatnīkānāṃ vasurudrādityasvarūpāṇāṃ śrāddhasaṃbaṃdhināṃ viśveṣāṃ devānāṃ purūravo mrādravo nāmnām adyakartavyamahālayāparapakṣāntargatapārvaṇaśrāddhe anena tāmbūlapuṣpākṣatena tvaṃ mayā nimaṃtritaḥ || (fol. 1v1–7)
End
oṃ yat kṛtaṃ tat su[kṛ]tam astu, yan na kṛtaṃ tad viṣṇoḥ prasādā⁅d brāhma⁆ṇavacanāt sarvaṃ paripūrṇam astu, pramādāt kurvatāṃ karma pracyavetādhvareṣu ca, smaraṇad eva tad viṣṇoḥ saṃpūrṇaṃ syāt iti śrutiḥ, iti paṭhet, āyuḥ prajāṃ dhanaṃ vidvāṃ svarga mokṣaṃ sukhāni ⁅ca⁆ prayacchantu yathā rājyaṃ pitaraḥ śrāddhatarpitāḥ, kāyena vācā manasendriyair vā budhyātmanam vā prakṛtisvabhāvāt, karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet, caturbhiś ca caturbhiś ca dvābhyāṃ paṃcabhir eva ca, (h)ūyate ca punar dvābhyāṃ same viṣṇuḥ prasīdat⁅u⁆ || || (fol. 21r1–7)
Colophon
ity aparapārvaṇaśrāddhavidhiḥ samāptaḥ ||
śrīsamvat 1956 sāla miti pauṣa kṛṣṇa 10 roja (3) mā śubham || || ||
viṣṇuprasādaśarmaṇā likhitam || || ❖ ||
(fol. 21r7–9)
Microfilm Details
Reel No. E 419-3
Date of Filming 12-12-1977
Exposures 24
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 14-11-2013